1 To 50 Numbers In Sanskrit | 1 To 50 Counting In Sanskrit


Many student does not know 1 to 50 Numbers in Sanskrit. If you want to learn 1 to 50 counting in Sanskrit then this post will help you. Here you will find Sanskrit number 1 to 50.

1 to 50 Numbers in Sanskrit
1 to 50 Numbers शब्दो में संस्कृत में (in Sanskrit)
1 एक प्रथमः
2 दो द्वितीयः
3 तीन तृतीयः
4 चार चतुर्थः
5 पाँच पंचमः
6 छह षष्टः
7 सात सप्तमः
8 आठ अष्टमः
9 नौ नवमः
10 दस दशमः
11 ग्यारह एकादशः
12 बारह द्वादशः
13 तेरह त्रयोदशः
14 चौदह चतुर्दशः
15 पन्द्रह पंचदशः, पञ्चदश
16 सोलह षोड़शः
17 सत्रह सप्तदशः
18 अठारह अष्टादशः
19 उन्नीस एकोनविंशतिः, ऊनविंशतिः
20 बीस विंशतिः
21 इक्कीस एहेतुंशतिः
22 बाईस द्वाविंशतिः
23 तेईस त्रयोविंशतिः
24 चौबीस चतुर्विंशतिः
25 पच्चीस पञ्चविंशतिः
26 छब्बीस षड्विंशतिः
27 सत्ताईस सप्तविंशतिः
28 अट्ठाईस अष्टविंशतिः
29 उनतीस नवविंशतिः, एकोनत्रिंशत्
30 तीस त्रिंशत्
31 इकतीस एकत्रिंशत्
32 बत्तीस द्वात्रिंशत्
33 तैंतीस त्रयस्त्रिंशत्
34 चौंतीस चतुर्त्रिंशत्
35 पैंतीस पञ्चत्रिंशत्
36 छत्तीस षट्त्रिंशत्
37 सैंतीस सप्तत्रिंशत्
38 अड़तीस अष्टात्रिंशत्
39 उनतालीस ऊनचत्वारिंशत्, एकोनचत्वारिंशत्
40 चालीस चत्वारिंशत्
41 इकतालीस एकचत्वारिंशत्
42 बयालीस द्वाचत्वारिंशत्
43 तैंतालीस त्रिचत्वारिंशत्
44 चौवालीस चतुश्चत्वारिंशत्
45 पैंतालीस पंचचत्वारिंशत्
46 छियालीस षट्चत्वारिंशत्
47 सैंतालीस सप्तचत्वारिंशत्
48 अड़तालीस अष्टचत्वारिंशत्
49 उनचास एकोनपञ्चाशत्, ऊनचत्वारिंशत्
50 पचास पञ्चाशत्

How do you write the numbers 1 to 50 in Sanskrit ?

  1. One एकम् (ekam)
  2. Two द्वे (dve)
  3. Three त्रीणि (treeni)
  4. Four चत्वारि (chatvaari)
  5. Five पञ्च (pancha)
  6. Six षट् (shat)
  7. Seven सप्त (sapta)
  8. Eight अष्ट (ashta)
  9. Nine नव (nava)
  10. Ten दश (dasha)
  11. Elelven एकादश (ekaadasha)
  12. Twelve द्वादश (dvaadasha)
  13. Thirteen त्रयोदश (trayodasha)
  14. Fourteen चतुर्दश (chaturdasha)
  15. Fifteen पञ्चदश (panchadasha)
  16. Sixteen षोडश (shodash)
  17. Seventeen सप्तदश (saptadasha)
  18. Eighteen अष्टादश (ashtaadasha)
  19. Nineteen नवदश (navadasha)
  20. Twenty विंशतिः (vimshatihi)
  21. Twenty one एकविंशतिः (ekavimshatihi)
  22. Twenty two द्वाविंशतिः (dvaavimshathi)
  23. Twenty three त्रयोविंशतिः (trayovimshatihi)
  24. Twenty four चतुर्विंशतिः (chaturvimshatihi)
  25. Twenty five पञ्चविंशतिः (panchavimshatihi)
  26. Twenty six षड्विंशतिः (shadvimshatihi)
  27. Twenty seven सप्तविंशतिः (saptavimshatihi)
  28. Twenty eight अष्टाविंशतिः (ashtaavimshatihi)
  29. Twenty nine नवविंशतिः (navavimshatihi)
  30. Thirty त्रिंशत् (trimshat)
  31. Thirty one एकत्रिंशत् (ekatrimshat)
  32. Thirty two द्वात्रिंशत् (dvaatrimshat)
  33. Thirty three त्रयस्त्रिंशत् (trayastrimshat)
  34. Thirty four चतुस्त्रिंशत् (chatustrimshat)
  35. Thirty five पञ्चत्रिंशत् (panchatrimshat)
  36. Thirty six षट्त्रिंशत् (shat-trimshat)
  37. Thirty seven सप्तत्रिंशत् (saptatrimshat)
  38. Thirty eight अष्टत्रिंशत् (ashtatrimshat)
  39. Thirty nine नवत्रिंशत् (navatrimshat)
  40. Forty चत्वारिंशत् (chatvaarimshat)
  41. Forty one एकचत्वारिंशत् (ekachatvaarimshat)
  42. Forty two द्विचत्वारिंशत् (dvichatvaarimshat)
  43. Forty three त्रिचत्वारिंशत् (trichatvaarimshat)
  44. Forty four चतुश्चत्वारिंशत् (chatushchatvaarimshat)
  45. Forty five पञ्चचत्वारिंशत् (panchachatvaarimshat)
  46. Forty six षट्चत्वारिंशत् (shatchatvaarimshat)
  47. Forty seven सप्तचत्वारिंशत् (saptachatvaarimshat)
  48. Forty eight अष्टचत्वारिंशत् (ashtachatvaarimshat)
  49. Forty nine नवचत्वारिंशत् (navachatvaarimshat)
  50. Fifty पञ्चाशत् (panchaashat)

How to speak 1 to 50 Counting in Sanskrit

  • One— एकम् —१
  • Two— द्वे —२
  • Three— त्रीणि—३
  • Four— चत्वारि —४
  • Five— पञ्च—५
  • Six— षट् —६
  • Seven— सप्त —
  • Eight —अष्ट —८
  • Nine —नव —९
  • Ten— दश —१॰
  • Eleven— एकादश —११
  • Twelve— द्वादश—१२
  • Thirteen— त्रयोदश—१३
  • Fourteen —चतुर्दश—१४
  • Fifteen— पञ्चदश—१५
  • Sixteen— षोडश—१६
  • Seventeen— सप्तदश—१७
  • Eighteen— अष्टादश—१८
  • Nineteen —नवदश—१९
  • Twenty— विंशतिः—२॰
  • Twenty one— एकविंशतिः—२१
  • Twenty two— द्वाविंशतिः—२२
  • Twenty three— त्रयोविंशतिः—२३
  • Twenty four —चतुर्विंशतिः—२४
  • Twenty five— पञ्चविंशतिः—२५
  • Twenty six —षड्विंशतिः—२६
  • Twenty seven— सप्तविंशतिः—२७
  • Twenty eight —अष्टाविंशतिः—२८
  • Twenty nine— नवविंशतिः—२९
  • Thirty— त्रिंशत्—३॰
  • Thirty one— एकत्रिंशत्—३१
  • Thirty two —द्वात्रिंशत्—३२
  • Thirty three— त्रयस्त्रिंशत्—३३
  • Thirty four —चतुस्त्रिंशत्—३४
  • Thirty five —पञ्चत्रिंशत्—३४
  • Thirty six— षट्त्रिंशत्—३६
  • Thirty seven— सप्तत्रिंशत्—३७
  • Thirty eight —अष्टत्रिंशत्—३८
  • Thirty nine —नवत्रिंशत्—३९
  • Forty— चत्वारिंशत्—४॰
  • Forty one— एकचत्वारिंशत्—४१
  • Forty two— द्विचत्वारिंशत्—४२
  • Forty three —त्रिचत्वारिंशत्—४३
  • Forty four— चतुश्चत्वारिंशत्—४४
  • Forty five —पञ्चचत्वारिंशत्—४५
  • Forty six— षट्चत्वारिंशत्—४६
  • Forty seven— सप्तचत्वारिंशत्—४७
  • Forty eight— अष्टचत्वारिंशत्—४८
  • Forty nine— नवचत्वारिंशत्—४९
  • Fifty— पञ्चाशत्—५॰

If you still want a video to learn 1 to 50 numbers in Sanskrit then I highly recommend please watch the below video.

Read Also-

बालक शब्द के रूप संस्कृत में
15000 in words



Source link